Dictionaries | References

आस्यूतप्रच्छदपटः

   
Script: Devanagari

आस्यूतप्रच्छदपटः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रच्छदपटप्रकारः यः वस्त्रस्य द्वौ प्रान्तौ आस्यूतौ निर्मीयते।   Ex. शैत्यात् रक्षितुं तेन आस्यूतप्रच्छदपटः आच्छादितः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benদোহর
gujદોહર
hinदोहर
kanಎರಡು ಪದರಿನ ಚಾದರ
kokरजय
malഇരട്ട നിരപുതപ്പ്
oriଦୋସଡ଼ା
panਦੁੱਪਟਾ ਚਾਦਰ
tamஇருமடிப்புள்ள போர்வை
telరెండు మడతల గల దుప్పటి
urdدولائی , دوہر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP