Dictionaries | References

आहारशास्त्रम्

   
Script: Devanagari

आहारशास्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विज्ञानशास्त्रस्य सा शाखा यस्यां खाद्यानां गुणदोषाणां तेषु वर्तमानानां पोषकतत्त्वानां विवेचनं भवति।   Ex. मानसी आहारशास्त्रे विद्यावाचस्पति इति उपाधिः असम्पादयत्।
ONTOLOGY:
विज्ञान इत्यादि (NATSC)">प्राकृतिक विज्ञान (Natural Sciences)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP