Dictionaries | References

आह्वानम्

   { āhvānam }
Script: Devanagari

आह्वानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
आह्वानम् [āhvānam]   1 Calling, inviting.
   A call, invitation, summons (in general); सुहृदाह्वानं प्रकुर्वीत [Pt.3.47.]
   A legal summons (from court or govt. to appear before a tribunal); [Mk.9.]
   Invocation of a deity; जन्म- ज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् [Ms.9.126.]
   A challenge.
   A name, appellation.
  N. N. of a liturgical formula. -Comp.
-दर्शनम्   day of trial.

आह्वानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रतिद्वन्द्विनं योद्धुम् आहूयते तादृशी क्रिया।   Ex. शत्रोः आह्वानम् अनादृत्य सः अग्रे अगच्छत्।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
आकारणम् हूतिः प्रत्याह्वानम् समाह्वानम् आह्वा उपहूतिः अभिग्रहः
Wordnet:
bdदावहा नांनो हांख्रायनाय
benউস্কানি
hinललकार
kasدھمکِی
malപോര്വിളി
marललकार
mniꯁꯤꯡꯅꯕ
oriରଣହୁଙ୍କାର
panਲਲਕਾਰ
tamசவால்
telసవాలు
urdللکار , نعرہ , پکار , دھمکی , جھڑکی
 noun  क्वचित् उपस्थातुम् उच्चैः क्रियमाणः सम्बोधनरूपः नामोल्लेखः ।   Ex. आह्वानं श्रुत्वा अहं शिक्षकसमीपं गतः ।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  समीपमानेतुम् उच्चैः कस्यचित् नाम्ना सम्बोधनस्य क्रिया ।   Ex. आह्वानं स्थागयतु सः अत्र नास्ति ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
हूतिः
   See : आहवः, चीत्कारः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP