Dictionaries | References

इन्दुवारः

   
Script: Devanagari

इन्दुवारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ज्योतिषशास्त्रानुसारेण जन्मपत्रिकायां तृतीये षष्ठमे द्वादशे स्थाने ग्रहाणां सः संयोगः यः पीडादायकः मन्यते।   Ex. दैवज्ञः इन्दुवारस्य दुष्प्रभावनाशस्य उपायान् सूचयति।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benইন্দুওয়ার
gujઇંદુવાર
hinइंदुवार
oriଇନ୍ଦୁବାର

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP