Dictionaries | References

इन्द्रध्वजः

   
Script: Devanagari

इन्द्रध्वजः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  इन्द्रस्य ध्वजः।   Ex. लोककलाकृतौ इन्द्रध्वजस्य विशेषं महत्वं वर्तते।
ONTOLOGY:
पौराणिक वस्तु (Mythological)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benইন্দ্রধ্বজ
gujઇંદ્રધ્વજ
hinइंद्रध्वज
kokइंद्रध्वज
oriଇନ୍ଦ୍ରଧ୍ବଜ
urdاِندردَھوَج
 noun  भारतस्य प्राचीनः उत्सवविशेषः।   Ex. इन्द्रध्वजे प्रायः नृत्यं गानं च भवति।
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasاِنٛدردَوَج
marइंद्रध्वज
 noun  भाद्रपदशुक्लद्वादश्यां वर्षायाः तथा कृषेः वर्धनार्थं निर्वत्यमानः उत्सवः।   Ex. इन्द्रध्वजे इन्द्राय ध्वजम् अर्प्यते।
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kokइंद्रध्वज

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP