Dictionaries | References

इलावृत्तम्

   
Script: Devanagari

इलावृत्तम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जम्बूद्वीपस्य नववर्षान्तर्गतवर्षेषु एकः अन्येषाम् अपेक्षया उन्नततमः अस्ति।   Ex. इलावृत्तस्य वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक स्थान (Mythological Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benইলাবৃত
gujઇલાવૃત
hinइलावृत
kokइलावृत
oriଇଳାବୃତ୍ତ
urdایلاوِرت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP