पक्वेष्टिकया आच्छादितं गृहम् ।
Ex. अस्माकं परिवारः पुरातने इश्ह्टकचिते गृहे वसति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
इष्टकचितः इष्टकचिता
Wordnet:
benটালির চালের বাড়ি
gujખપરેલ
marकौलारू घर
oriଖପରଘର
urdکھپریل , کھپڑیل