Dictionaries | References

उग्रगन्धः

   
Script: Devanagari

उग्रगन्धः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विशेषेण कच्छभूमौ कुल्यादीनां तटे वा उपलभ्यमानं किञ्चन औषधीयं सस्यम् ।   Ex. उग्रगन्धस्य मूलस्य उपयोगः कासः मूत्ररोगः मानसिकरोगः इत्यादीनां कृते क्रियते ।
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
शतपर्वः
Wordnet:
benঘোড়বচ
gujબચ
hinघोड़बच
oriଘୋଡାବଚ
urdگھوڑبچ , بَچ , شَت پَرنِیکا , اُگَرگندَھا , اُگرا , جِیوا
   See : लशुनम्, लशुनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP