Dictionaries | References

उडुपः

   
Script: Devanagari

उडुपः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  काष्ठनिर्मितं शिल्पं यद् नौकावद् नद्यादीन् पारयितुम् उपयुज्यते।   Ex. उडुपेन नदीं पारङ्कृता।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कोलः भेलकः उडूपः तरणः तारणः तारकः प्लवः
Wordnet:
asmভূৰ
bdभेल
benভেলা
gujતરાપો
hinबेड़ा
kanನೀರು ಹಾಯಿಸುವ ಬಿದಿರ ಹೆಡಿಗೆ
kasبیڈا اَکہٕ قٕسمٕچ ناو
kokतराफो
malചങ്ങാടം
marताफा
mniꯄꯣꯡ
nepबेडा
oriଭେଳା
panਬੇੜਾ
tamகட்டுமரம்
telతెప్ప
urdبیڑا , تِرنا , تراپا
 noun  कश्चन लघुः नौकाप्रकारः ।   Ex. उडुपे उपविश्य अहं नदीं तीर्तवान् ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujશિકારા
marशिकारा
oriହୁଲିଡଙ୍ଗା
panਸ਼ਿਕਾਰਾ
urdشکارا
   See : सोमः, चन्द्रः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP