Dictionaries | References

उद्बन्धकम्

   
Script: Devanagari

उद्बन्धकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  येन किमपि बन्ध्यते ।   Ex. सा स्वस्य उपनेत्रं रज्जोः उद्बन्धकं कृत्वा कण्ठे अवलम्बयति ।
HYPONYMY:
उद्बन्धकम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinहैंगर
malവിമാനശാല
 noun  किमपि वस्तु स्कन्धे विलम्बयितुम् उपयुक्ता रज्जुः ।   Ex. उपनेत्रं कण्ठे विलम्बयितुं तेन उद्बन्धकं क्रीतम् ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinकँधावर
malകാംദാർ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP