कार्यसाधनाय क्षमः उपकारकः च
Ex. वह्नेः प्रकर्षेण प्रज्वलनाय पावकस्य उपकारकता सर्वश्रुता अस्ति
ONTOLOGY:
गुण (Quality) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
उपयोगः उपयोगिता उपकारकत्वम् सोपकारकत्वम् सार्थत्वम् सार्थकत्वम् उपयुक्तता सफलता हितता
Wordnet:
bdबाहायजाथाव
benউপযোগিতা
gujઉપયોગિતા
hinउपयोगिता
kanಉಪಯೋಗ
kasفٲیدٕمنٛد
mniꯀꯥꯟꯅꯕꯒꯤ꯭ꯃꯑꯣꯡ
nepउपयोगिता
panਉਪਯੋਗਤਾ
tamதகுந்தபடி
telవుపయోగితమైనది
urdافادیت , فائدہ مندی