Dictionaries | References

उपगानम्

   { upagānam }
Script: Devanagari

उपगानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
उपगानम् [upagānam]   Accompanying music; किं गानोपगानमेतत् उत वादित्रोपगानम् । ŚB. On. MS.1.4.8.

उपगानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  किमपि वाद्यं वादयित्वा अथवा कदाचित् गीत्वा गायकस्य सहाय्यस्य क्रिया।   Ex. वेणुवादकेन पंडितचौरसियामहोदयेन सह उपगानाय पटहं वादयितुम् उस्ताद -ज़ाकिर- हुसैनमहोदयः अस्ति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmসংগত
bdहेफाजब
benসঙ্গত
kanಸಂಗತಿ
marसाथ
nepसङ्गत
oriସଙ୍ଗତ
urdشرکت , ساتھ , ہمراہی , ساجھا , صحبت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP