Dictionaries | References

उपमण्डलाधिकारी

   
Script: Devanagari

उपमण्डलाधिकारी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उपमण्डलस्य सः प्रधानः अधिकारी यः कृषकेभ्यः क्षेत्रकरम् उपार्जयति तथा च पणसम्बन्धी अभियोगं शृणोति।   Ex. तस्य पिता उपमण्डलाधिकारी अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP