Dictionaries | References

उपराजा

   
Script: Devanagari

उपराजा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः कस्यचन राज्यस्य राज्ञः शासनाधिकारिणः वा प्रतिनिधिरूपेण कार्यं करोति सःराज्याधिकारी ।   Ex. भारतस्य उपराजसु अन्यतमः लार्ड आयर्विन आसीत् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benরাজ প্রতিনিধি
gujવાઇસરોય
hinवाइसराय
kokवायसरॉय
marव्हाईसरॉय
oriଭାଇସରାୟ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP