Dictionaries | References

उपवेशय

   
Script: Devanagari

उपवेशय

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  आसनम् आसन्दं वा ग्रहीतुं प्रेरणारूपः व्यापारः।   Ex. सः बालकं आसन्दे उपवेशयति।
HYPERNYMY:
कारय
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
समुपवेशय आसनं ग्राहय
Wordnet:
asmবহুৱা
bdफज
gujબેસાડવું
hinबैठाना
kanಕುಳ್ಳರಿಸುವುದು
kasبٮ۪ہناوُن
kokबसोवप
malഇരുത്തുക
mniꯐꯝꯍꯟꯕ
oriବସାଇବା
panਬੈਠਉਂਣਾ
tamஅமர்
telకూర్చోబెట్టు
urdبٹھانا , بیٹھانا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP