आसनम् आसन्दं वा ग्रहीतुं प्रेरणारूपः व्यापारः।
Ex. सः बालकं आसन्दे उपवेशयति।
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
SYNONYM:
समुपवेशय आसनं ग्राहय
Wordnet:
asmবহুৱা
bdफज
gujબેસાડવું
hinबैठाना
kanಕುಳ್ಳರಿಸುವುದು
kasبٮ۪ہناوُن
kokबसोवप
malഇരുത്തുക
mniꯐꯝꯍꯟꯕ
oriବସାଇବା
panਬੈਠਉਂਣਾ
tamஅமர்
telకూర్చోబెట్టు
urdبٹھانا , بیٹھانا