दैत्यविशेषः यः सुन्दस्य भ्राता आसीत्।
Ex. उपसुन्दः निसुन्दस्य पुत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benউপসুন্দ
gujઉપસુંદ
hinउपसुंद
kasاُپسُنٛد
kokउपसुंद
marउपसुंद
oriଉପସୁନ୍ଦ
panਉਪਸੁੰਦ
urdاُپسند