यः धनस्य उपार्जनं करोति।
Ex. उपार्जकस्य पुत्रस्य निधनानन्तरं विधवा भिक्षुकी जाता।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmউপার্জন্্কাৰী
bdखामायग्रा
benউপার্জনকারী
gujકમાઉ
hinकमाऊ
kanಗಳಿಸುವ
kasزینہٕ وُن
kokजोडपी
malസമ്പാദിക്കാറുള്ള
marकमावता
mniꯇꯥꯟꯁꯤꯜꯂꯛꯂꯝꯕ
nepकमाऊ
oriରୋଜଗାରିଆ
panਕਮਾਊ
tamசம்பாதிக்கிற
telసంపాదించేవాడైన
urdکماؤ