Dictionaries | References

उलूखलः

   
Script: Devanagari

उलूखलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सोमरसं ग्रहितुं विशिष्टः चषकः ।   Ex. उलूखलस्य उल्लेखः कात्यायन श्रौत सूत्रे अस्ति
 noun  एका अशुभा शक्तिः ।   Ex. उलूखलस्य उल्लेखः पारस्कर गृह्य सूत्रे अस्ति
 noun  एकः कर्णस्य अलङ्कारः ।   Ex. उलूखलस्य उल्लेखः महाभारते अस्ति
 noun  एकः असुरः ।   Ex. उलूखलस्य वर्णनम् पारस्करगृह्यसूत्रे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP