हिन्दुधर्मानुसारेण प्रत्येकः मनुष्यः त्रयेभ्यः ऋणेभ्यः मुक्तः भवेत् ।
Ex. देवानां पितृणाम् ऋषीणाञ्च ऋणत्रयं कथ्यते ।
ONTOLOGY:
संकल्पना (concept) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinऋणत्रय
kanಋಣತ್ರಯ
kokऋणत्रय
marऋणत्रय