Dictionaries | References

ऋषिः

   
Script: Devanagari

ऋषिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वेदमन्त्राणां प्रकाशकः।   Ex. वेदान्तं कस्यापि एकेन एव ऋषिणा लिखितं नास्ति।
HYPONYMY:
उपयाजः याजः सर्पिः प्रतर्दनः जातुकर्णः शैशिरः अरिष्टनेमी खदिरः रेभः वेदशिराः प्राचीनयोगः सार्जनाक्षिः महाकन्यः निपतिथिः पायुः विश्वमनाः शंयुः अश्वसूक्तिः शशकर्णः यवापमरुत् वसुमनाः अभिवर्तः शर्यातिः अघमर्षणः श्येनः उपस्तुतः रक्षोहा नाभागः देवातिथिः वत्सः सुमनायनः वसूजः वसुक्रः वसुकर्णः वसुकृत् वसुवाहः चैकितः सुतम्भरा हिरण्यगर्भः पिप्पलादऋषिः वातायनः याज्ञवल्क्यः
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
मन्त्रद्रष्टा
Wordnet:
benঋষি
gujઋષિ
hinऋषि
panਰਿਸ਼ੀ
tamரிஷி
urdرشی , مُنی
   See : तपस्वी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP