एकः पौराणिकः ऋषिः।
Ex. वसिष्ठः राज्ञः दशरथस्य गुरुः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benবশিষ্ঠ
gujવસિષ્ઠ
hinवसिष्ठ
kanವಸಿಷ್ಠ
kokवसिष्ठ और्वशेय
malവസിഷ്ഠൻ
marवसिष्ठ
oriବଶିଷ୍ଠ
panਵਸਿਸ਼ਠ
tamவசிஷ்டர்
telవశిష్టుడు
urdوشسٹھ , وسشٹھ