लताविशेषः यस्य बीजगुप्तिः शिम्बीसदृशा अस्ति।
Ex. शुकशिम्बा बहु वर्धिता।
MERO COMPONENT OBJECT:
शुकशिम्बा
ONTOLOGY:
लता (Climber) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
आत्मगुप्ता जहा अव्यण्डा प्रावृषायणी ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुः मर्कटी अजहा शूकशिम्बी शूकशिम्बा ऋषभः स्वगुप्ता
Wordnet:
gujકૌંચ
hinकौंच
kanನಸುಗುನ್ನಿಗಿಡ
malതാമ്രമൂല
oriବାଇଡ଼ଙ୍କ
panਕੌਂਚ
tamகௌன்ச்கொடி
telకౌంచచెట్టు