फलसारयुक्तं मूलम्।
Ex. प्राचीने काले ऋषयः कन्दमूलानि फलानि भक्षयित्वा एव अजीवन्।
HYPONYMY:
लोहितालुः स्थूलकन्दः रक्तकन्दः गृञ्जनः कचुः पालङ्कः लशुनम् वृष्यकन्दः गर्जरम् शूरणः पलाण्डुः आलुः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmকন্দ
bdबेदर
gujકંદ
hinकंद
kanಗೆಡ್ಡೆ ಗೆಣಸು
kasموٚنٛڈ
malകിഴങ്ങ്
marकंद
mniꯃꯔꯥ
oriକନ୍ଦ
panਕੰਦ
tamகிழங்கு
telదుంపలు
urdقند