काव्यस्य नवरसेषु तृतीयः रसः।
Ex. एतत् काव्यं करुणरसेन परिपूर्णम् अस्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benকরুণ রস
gujકરુણરસ
hinकरुण रस
kanಕರುಣಾ ರಸ
kokकरूण रस
malകരുണ രസം
marकरुण रस
oriକରୁଣ ରସ
panਕਰੁਣਾ ਰਸ
tamகருணை ரசம்
telకరుణరసం
urdکَرُون رس , کَرُون