Dictionaries | References

कवकम्

   
Script: Devanagari

कवकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः पर्णमूलरहितः क्षुपविशेषः ।   Ex. कवकस्य केचित् जातयः शाकनिर्माणार्थम् उपयुज्यते ।
ATTRIBUTES:
परजीविन्
HYPONYMY:
विड्जम्
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
करकम् उर्वङ्गम् गोलासः गोमयच्छत्रिका गोमयच्छत्रम् क्याकु विड्जम्
Wordnet:
hinकवक
kasلاوٕ , پھنٛگَس
kokबुरशी
   See : छत्रकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP