आस्ट्रेलियादेशे दृश्यमानः प्रसिद्धः सस्तनपशुः।
Ex. काङ्गारुः दीर्घं प्लवनं करोति।
MERO COMPONENT OBJECT:
शिशुधानी
ONTOLOGY:
स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmকেংগাৰু
bdकेंगारु
benক্যাঙ্গারু
gujકાંગારું
hinकंगारू
kanಕಾಂಗರೂ
kasکنٛگارو
kokकांगारू
malകങ്കാരു
marकांगारू
mniꯀꯪꯒꯥꯔꯨ
nepकङ्गारू
oriକଙ୍ଗାରୁ
panਕੰਗਾਰੂ
tamகங்காரு
telకంగారు
urdکنگارو