Dictionaries | References

कारजः

   
Script: Devanagari

कारजः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दन्तविहीनः पुंजातीयः गजशिशुः।   Ex. गजयुथस्य अन्ते एकः कारजः मन्दगत्या गच्छति।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kanಕೋರೆಗಳಿಲ್ಲದ ಆನೆ
kasۂسۍبَچہٕ , مَکُنا
kokकुकुलो हत्ती
panਛੋਟੇ ਦੰਦਾਂ ਵਾਲਾ ਨਰ ਹਾਥੀ
telగున్న ఏనుగు
urdبنافیل البحرہاتھی , بغیرعاج ہاتھی , مکونا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP