Dictionaries | References

कालनेमिः

   
Script: Devanagari

कालनेमिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दैत्यविशेषः यः रावणस्य बान्धवः तथा च हनुमता घातितः।   Ex. कालनेमिना हनुमतः वञ्चनार्थे साधुवेषः पर्यधार्यत।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benকালনেমী
gujકાલનેમિ
hinकालनेमि
kanಕಾಲ್ನೇಮಿ
kasکالنیمی
kokकालनेमी
malകാലനേമി
marकालनेमी
oriକାଳନେମୀ
tamகாலநேமி
telకాలనేమి
urdکالنیمی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP