सः अलङ्कारः यस्मिन् काव्येन सम्बद्धम् आश्चर्यं भवति।
Ex. अस्मिन् पुस्तके काव्यालङ्कारस्य विषये सविस्तारं वर्णनं कृतम्।
HYPONYMY:
उत्तरः अवरोहः एकावली अहेतुः अभ्यासः अप्रत्यनीकः अपूर्वरूपम् अनुकूलः
ONTOLOGY:
कला (Art) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benকাব্যালঙ্কার
gujકાવ્યાલંકાર
hinकाव्यालंकार
kokकाव्याळंकार
malകാവ്യാലങ്കാരം
oriକାବ୍ୟାଳଙ୍କାର
panਕਾਵਿ ਅਲੰਕਾਰ
urdشعری صنعت , صنعت شعری