वृक्षस्य शुष्काः अवयवाः।
Ex. अधुना काष्ठस्य उपयोगः प्रायः दर्शनीये वस्तुनिर्माणे एव क्रियते।
HOLO MEMBER COLLECTION:
होली दारुचितिः
HOLO STUFF OBJECT:
फलकम् द्रोणम् तन्तुकाष्ठम् दीक्षायूपम् मेधिः चमसः ईषा नागदन्तकः मुद्गरः मन्थानदण्डः आधारः काष्ठभाजनम् मुसलः स्वरुः मञ्जूषा परिभ्रमखेलनकम् पिटकः करण्डकः वृक्षः पुत्तली काष्ठपात्रम्
HYPONYMY:
लतामण्डपः अर्गलम् योगजः अनलप्रभा वंशः इन्धनम् दण्डः चन्दनम् अगुरु तगरम् वास्तुकाष्ठम्
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmকাঠ
bdकाथ
benকাঠ
gujકાઠ
hinकाठ
kanಕಟ್ಟಿಗೆ
kasۂٹ , لٔکٕر
kokलांकूड
marलाकूड
mniꯎꯀꯛ
oriକାଠ
panਲੱਕੜੀ
tamமரக்கட்டை
telకొయ్య
urdچوب , لکڑی , کاٹھ