सा मेखला यस्यां लघवः नूपुराः भवन्ति।
Ex. शीलायाः कटीतटे किङ्किणी शोभते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
क्षुद्रघण्टिका कङ्कणी किङ्किणिका किङ्किणिः किङ्किणीका कङ्कणिका क्षुद्रघण्टी क्षुद्रिका प्रतिसरा घर्घरी
Wordnet:
benকিংকিণী
gujકિંકિણી
hinकिंकिणी
kasکِنٛکِنی
kokकिंकिणी
oriକିଙ୍କିଣୀ
panਕਿੰਕਣੀ
urdکنکنی , چھوٹی گھنٹی