Dictionaries | References

किरणावली

   
Script: Devanagari

किरणावली

A Sanskrit English Dictionary | Sanskrit  English |   | 
किरणावली  f. f.N. of a Comm. by उदयन
   of another Comm. by Dādābhāi on the [Sūryas.]

किरणावली

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एका टीका ।   Ex. किरणावली उदयनेन लिखिता
 noun  उदयनेन रचितः एकः टीकाग्रन्थः ।   Ex. किरणावल्याः उल्लेखः कोषे अस्ति
 noun  सूर्यसिद्धान्तस्य एकः टीकाग्रन्थः ।   Ex. किरणावल्याः उल्लेखः कोषे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP