-
Indescribable,a.
अकथ्य, अतिकथ, वाग्वि- -भवातिवृत्त, वर्णनातीत, वर्णनाविषय, अव- -र्णनीय, अनिर्वाच्य; oft. by कः-का-किं- with अपि; काप्यभिख्या तयोरासीत् (R. I. 4 6) ‘an i. splendour’ &c.; ‘the splendour of that pair is simply i.’ किं कथ्यते श्रीरुभयस्य तस्य (K. vii. 78).
-
adj
-
INDESCRIBABLE , a.
अवर्णनीयः -या -यं, अनिर्देश्यः -श्या -श्यं, अव्याख्येयः-या -यं, अनिर्वचनीयः -या -यं, वर्णयितुम् अशक्यः -क्या -क्यं;
‘this is indescribable,’ तद् वर्णयितुं न शक्यते.
-
अवर्णनीय
Site Search
Input language: