पौराणिकः महर्षिः।
Ex. शम्भुनाम्ना दैत्येन कुशध्वजः हतः।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
gujકુશધ્વજ
kasکُشدھوج
panਕੁਸ਼ਧ੍ਵਜ
urdکش دھوج
राज्ञः जनकस्य अनुजः।
Ex. कुशध्वजस्य कन्ययोः विवाहः भरतेन शत्रुघ्नेन च सह अभवत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benকুশধ্বজ
gujકુશધ્વજ
hinकुशध्वज
kasکُھشدوج
kokकुशध्वज
malകുശധ്വജന്
marकुशध्वज
oriକୁଶଧ୍ୱଜ
panਕੁਸ਼ਧਵਜ
tamகுஷ்த்வஜ்
urdکش دھوج , دربھکیتو