Dictionaries | References

कृष्णसारः

   
Script: Devanagari

कृष्णसारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मृगविशेषः सः मृगः यस्य शृङ्गे नैकाः शाखाः सन्ति।   Ex. श्यामस्य पशुगृहे कृष्णसारः घनफलबीजं अत्ति।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP