एकः रागविशेषः यः मेघस्य चतुर्थः पुत्रः।
Ex. केदारः रात्रेः द्वितीये प्रहरे गीयते।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benকেদার
gujકેદાર
hinकेदार
kasکیٚدار
kokकेदार
malകേദാരരാഗം
marकेदार
oriକେଦାର ରାଗ
panਕੇਦਾਰ
tamகேதார்
telకేదారరాగం
urdکیدار , کیدارراگ