Dictionaries | References

केन्द्रकम्

   
Script: Devanagari

केन्द्रकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  परमाणोः मध्यः यस्मिन् धनात्मकः भारः वर्तते।   Ex. केन्द्रके प्रोटानं च न्युट्रानं च अस्ति।
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP