Dictionaries | References

केन्द्रशासितप्रदेशः

   
Script: Devanagari

केन्द्रशासितप्रदेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भारते केन्द्रसर्वकारद्वारा यस्य प्रदेशस्य प्रशासनं भवति सः प्रदेशः ।   Ex. लक्षद्वीपं भारतस्य केन्द्रशासितप्रदेशेषु अन्यतमम् अस्ति ।
ATTRIBUTES:
केन्द्रशेसित
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinकेंद्र शासित प्रदेश

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP