Dictionaries | References

कोशिकाकेन्द्रकम्

   
Script: Devanagari

कोशिकाकेन्द्रकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  डी एन ए तथा च आर एन ए इत्येताभ्यां निर्मितः कोशिकायाः सः भागः यः वृद्ध्यर्थे जननार्थे च उत्तरदायी अस्ति।   Ex. सः उत्तरपुस्तिकायां कोशिकाकेन्द्रकम् आरेखति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benকেন্দ্রক
gujકોષકેન્દ્ર
hinकेन्द्रक
kanಬೀಜಕಣ
kasنیوٗکلِیَس , سٮ۪ل نیوٗکلِیَس
kokकेंद्रक
malകോശ മര്മ്മം
oriକେନ୍ଦ୍ରକ
panਕੇਂਦਰਕ
tamநியூக்ளியஸ்
telకణ కేంద్రకం
urdمرکزہ , مرکزہ خلیہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP