यः क्रान्तिं करोति अपेक्षते वा।
Ex. भारतमातुः स्वातन्त्र्यार्थे नैके क्रान्तिकारिणः मृत्युदण्डं स्व्यकरोत्।
HYPONYMY:
भगतसिंहः राजगुरुः सुखदेवः नेल्सनमण्डेला
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmবিপ্লৱী
bdबिग्रायारि
benস্বাধীনতাসংগ্রামী
gujક્રાંતિકારી
hinक्रांतिकारी
kanಕ್ರಾಂತಿಕಾರ
kasاِنقٕلٲب
kokसुटकेझुजारी
malവിപ്ലവകാരി
mniꯅꯤꯡꯇꯝ꯭ꯌꯥꯋꯣꯜꯂꯣꯏ
oriକ୍ରାନ୍ତିକାରୀ
panਕ੍ਰਾਂਤੀਕਾਰੀ
tamபுரட்சிகாரர்
telవిప్లవకారుడు
urdانقلابی