कस्यांश्चित् क्रीडाप्रतियोगितायां सम्मेलनेच्छुकः प्रशिक्षितः पटुः ।
Ex. कृष्णा पूनिया स्वर्णपदकं प्राप्तवती प्रथमा भारतीया क्रीडापट्वी अस्ति ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
क्रीडापटुः क्रीडापट्वी
Wordnet:
benঅ্যাথলিট
gujએથલિટ
hinऐथलीट
kasاٮ۪تھلیٖٹ
kokऐथलीट
malഅത്ലറ്റ്
marएथलीट
oriଏଥେଲିଟ