Dictionaries | References

क्षतिपूर्तिः

   
Script: Devanagari

क्षतिपूर्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  केनचित् कारणेन जातायाः हानेः दूरीकरणस्य क्रिया।   Ex. जातस्य अस्याः हानेः क्षतिपूर्तिं वयं कुर्मः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्रतिकरः
Wordnet:
bdसुफुंनाय
hinभरपाई
kasپوٗروُن
kokभरपाय
malനഷ്ടപരിഹാരം
marभरपाई
mniꯃꯦꯟꯁꯤꯟꯕ
oriଭରଣା
panਭਰਪਾਈ
urdبھرپائی
 noun  हानिपूरकः राशिः।   Ex. रेलयानस्य दुर्घटनायां मृतानां परिजनान् अद्ययावत् क्षतिपूर्तिः न प्राप्ता।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
निष्क्रयः
Wordnet:
asmক্ষতিপূৰণ
gujવળતર
hinहरजाना
kanಪರಿಹಾರ ದನ
kasحرجانہٕ
kokलुकसाण भरपाय
marनुकसानभरपाई
mniꯑꯃꯥꯡꯁꯦꯜ
nepक्षतिपूर्ति
oriକ୍ଷତିପୂରଣ
panਹਰਜਾਨਾ
tamநஷ்டயீடு
telనష్ట పరిహారం
urdمعاوضہ , حرجانہ , بدلہ , عوض

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP