सः शिशु यः मातुः दुग्धं पिबति।
Ex. शीलायाः क्षीरादः बालकः रोदिति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benদুগ্ধপোষ্য শিশু
gujદૂધપીતું
hinदूधपीता
kasدۄدٕ شُر , شیٖرخار
kokदूध पिवपी
marतान्हुला
oriକ୍ଷୀରଖିଆ ଛୁଆ
urdشیرخوار , شیرخواربچہ