Dictionaries | References

खगोलभौतिकी

   
Script: Devanagari

खगोलभौतिकी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  खगोलविज्ञानस्य काचित् शाखा यस्याः नक्षत्राणां तथा व अन्यखगोलीयपिण्डानां भौतिक्या प्रकृत्या सम्बन्धः स्यात् अथवा या खगोलीयं प्रेक्षणं स्पष्टीकर्तुं भतिकविज्ञानस्य नियमान् सिद्धान्तान् प्रयुनक्ति सा ।   Ex. कामाख्यायाः रुचिः खगोलभौतिक्याम् अस्ति ।
ONTOLOGY:
व्यवहार विज्ञान (Applied Sciences)विषय ज्ञान (Logos)संज्ञा (Noun)
Wordnet:
hinखगोल भौतिकी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP