Dictionaries | References

खल्वाटः

   
Script: Devanagari

खल्वाटः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याधिविशेषः यस्मिन् केशाः अवगलन्ति।   Ex. शीला खल्वाटः इति व्याधिना पीडितः।
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
 noun  यस्य मस्तकस्य केशाः अपगताः।   Ex. क्रीडारङ्गे एकः खल्वाटः सर्वान् अरञ्जयत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP