Dictionaries | References

खल्वाटत्वम्

   
Script: Devanagari

खल्वाटत्वम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शिरसि केशस्य अभावः।   Ex. खल्वाटत्वात् तस्य आयुः अधिका भाति।
ONTOLOGY:
भौतिक अवस्था (physical State)अवस्था (State)संज्ञा (Noun)
SYNONYM:
खलतिः मौण्ड्यम् मुण्डता अकेशत्वम् इन्द्रलुप्तिः इन्द्रलुप्तकम् सुरेन्द्रलुप्ति चन्द्रिका
Wordnet:
bdलान्था अबस्था
benটাক
gujટાલ
hinगंजापन
kanಬೋಳುತಲೆ
kasٹِِنہِ کلہٕ ٹھوٗلہٕ کلہٕ کھوٚر
kokखरड
malകഷണ്ടി
mniꯃꯀꯣꯛ꯭ꯇꯥꯡꯕ
nepतालुखुइले
panਗੰਜਾਪਨ
telబట్ట తల
urdگنجاپن , نشوراپن

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP