Dictionaries | References

खाद्यफलम्

   
Script: Devanagari

खाद्यफलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भक्षितुं योग्यं फलम्।   Ex. आम्रः इति खाद्यफलम् अस्ति।
HYPONYMY:
सप्तालुः फलशाकम् कदम्बः मधुकम् अनन्नासम् नागपुष्पफलम् अक्षः प्रबदरः बृहदम्लम् पूगम् लीची जम्बीरम् अमृतम् दाडिम्बफलम् बृहद्गोलम् त्रपुकर्कटी पारावतः पिच्छलः अम्लकः वार्ताकी अङ्गवः बिल्वम् बद्रिकाफलम् आमलकः हिण्डिरः जम्बूफलम् कर्कटी करमर्दः पनसम् स्वादुफलम् उदुम्बरः नारिकेलः खर्जुरः कर्कारुः कदली बीजपूरम् शिवा तरम्बुजम् आम्रम् तूदः मधुकर्कटी जातिफलम् जलकण्टकम् सीताफलम् अञ्जीरम् द्राक्षा चिञ्चा कौसौम्भः रसभृत्
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmখাদ্য ফল
bdजाग्रा फिथाइ
benখাওয়ার ফল
gujખાદ્ય ફળ
hinखाद्य फल
kanತಿನ್ನುವಂತಹ ಹಣ್ಣು
kasکھیٚنَس لایق میوٕ
kokखाद्यफळ
malതിന്നാവുന്ന പഴം
marखाद्य फळ
mniꯆꯥꯕ꯭ꯌꯥꯕ꯭ꯎꯍꯩ
oriଖାଦ୍ୟ ଫଳ
panਖਾਦ ਫਲ
tamஉண்ணும்பழம்
telతినే ఫలము
urdخوردنی پھل , کھانے والا پھل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP