Dictionaries | References

गन्तव्यम्

   
Script: Devanagari

गन्तव्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् स्थानं यत् गमनक्रियया अवाप्तव्यम्।   Ex. रञ्जनः यावदपि स्वस्य गन्तव्यं न प्राप्तः।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 adjective  गमनस्य स्थानम्।   Ex. सुविधानुसारेण वयं स्वस्य वाहनेन गन्तव्यं स्थानं गन्तुं शक्नुमः।
MODIFIES NOUN:
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP