गाङ्गेरुक्याः बीजम्।
Ex. गाङ्गेरुकीं खादन् अपि वानरः गाङ्गेरुकान् नीचैः पातयति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benগোঙ্গেরুক
gujગાંગેરુક
hinगांगेरुक
kasگنٛگیرُک
malപുളിംകുരു
oriଗୋରଖତେନ୍ତୁଳି ମଞ୍ଜି
panਗਾਂਗੇਰੁਕ
urdگانگیروک