एका खेला यस्याम् एकस्मिन् हस्ते कन्दुकं स्वीकृत्य दूरं स्थापितानि वस्तूनि लक्षितव्यानि।
Ex. आगम्यताम् गुलिकां क्रीडामहे।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdबल खुबैनाय
hinबोलिंग
kasباولِنٛگ
kokलगोर्यो
malബോളിംങ്
marबोलिंग
mniꯕꯣꯂꯤꯡꯒ
panਬੌਲਿੰਗ
tamபந்து வீச்சு
urdبولنگ
सीसकेन विनिर्मिता गुलिका या सूक्ष्म गुलिका प्रक्षेपिण्याः अन्तराग्निबलेन नाडीछिद्रात् अतिदूरं निःसार्यते।
Ex. चटकाहननार्थे तेन प्रक्षेपिण्यां गुलिकाः अभिपूरिताः।
HYPONYMY:
अयोगुडः सीसगुलिका
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
सीसकगुलिका दूरवेधिनी गुलिका
Wordnet:
asmগুলি
bdगुलि
gujગોળી
kanಗುಂಡು
kasگوٗلۍ
malഉണ്ട
mniꯅꯣꯡꯃꯩ꯭ꯃꯔꯨ
nepगोली
oriଗୁଳି
tamதோட்டா
telతూటా
urdگولی
मृदादेः तत् खण्डं यत् क्रीडार्थे उपयुज्यते।
Ex. बालकाः क्रीडार्थे गुलिकाः संगृह्णन्ति।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmগুটি
bdगुथि
benঘুটি
gujગોટી
hinगोटी
kanಪಗಡೆಕಾಯಿ
kasٹیٖنٛکہٕ
malഗോട്ടിക്കായ
mniꯃꯥꯔꯕꯜ
nepगोटी
oriଗୋଟି
panਗੋਟੀ
tamசில்லு
telగోళీ. గోళీకాయ
urdگوٹی